- विधुः _vidhuḥ
- विधुः [व्यध्-कुः Uṇ.1.23]1 The moon; सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः K.P.1.-2 Comphor.-3 A demon, fiend.-4 An expiatory oblation.-5 N. of Viṣṇu.-6 N. of Brahman.-7 N. of Śiva.-8 Wind.-9 War, battle.-Comp. -क्षयः waning of the moon, the period of the dark fortnight of a month; प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये Ms.3.127.-दिनम् a lunar day.-पञ्जरः (also-पिञ्जरः) a scimitar, sabre.-परिध्वंसः eclipse of the moon.-प्रिया a Nakṣatra or lunar man- sion.-मण्डलम् the moon's disc.-मासः a lunar month.
Sanskrit-English dictionary. 2013.